B 378-29 Vivāhavidhi

Manuscript culture infobox

Filmed in: B 378/29
Title: Vivāhavidhi
Dimensions: 25.2 x 11.6 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1810
Acc No.: NAK 4/2108
Remarks:


Reel No. B 378-29

Inventory No. 88662

Title Vivāhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.6 x 11.2 cm

Binding Hole(s)

Folios 33

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vi.ha. and the lower right-hand margin under the word rāmaḥ

Scribe Devīdatta Śarmā

Date of Copying ŚS 1810 VS 1945

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2108

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


śrīmanmaṅgalamūrttaye namaḥ ||


atha vivāhamaṃḍapam āha vaśiṣṭhaḥ ||


ṣoḍaśāratnikaṃ kuryāc caturdvāropaśobhitaṃ ||


maṃḍapaṃ toraṇair yuktaṃ tatra vedīṃ prakalpayet ||


aṣṭahastaṃ tu racayet maṃḍapaṃ tu dviṣaṭ karaṃ ||


citrāviśākhāśatatārakāśvinī


jyeṣṭhā bharaṇyau śivabhāc catuṣṭayam ||


hitvā prasaṃśāṃ phalatailavedikā


pradānakaṃ kaṃḍanamaṃḍapādikam ||


tatra kanyā hastena ṣoḍaśahastaṃ maṇḍapaṃ || (fol. 1v1–6)



End

oṃ mūrddhānaṃ divo ʼaratiṃ pṛthivyā vaiśvānaramṛta ʼājātam agnim ||


kavi guṃ samrājam atithiṃ janānām āsannā pātram janayanta devāḥ svāhā || tata śruveṇa bhasmāni


dakṣiṇakarānāmikāgṛhītabhasmanā || oṃ tryāyuṣam jamadagne iti lalāṭe || oṃ kaśyapasya tryāyuṣam


iti grīvāyāṃ || oṃ yaddeveṣu tryāyuṣam iti dakṣiṇabāhumūle || oṃ tanno astu tryāyuṣam iti hṛdi || iti


tryātyuṣaṃ kuryāt || anenaivakrameṇa baddhvā ʼpi tatra tanno sthāne tatte iti viśeṣaḥ || || (fol. 32v7–33r3)


Colophon

iti vivāhacaturthīkarma samāptaṃ || || devapattananagarāt paścima śrīśāke 18 || 10 || samvat


|| 19 || 45 || sāla miti vaiśāṣa vadi 30 roja || 6 || śubham || śrīcandravināyakāya namaḥ || likhitaṃ


devīdattaśarmaṇā śubhaṃ || ||


ādau dharmadharā kutuṃbabharaṇī kṣīṇe sahāgāminī


sadbhāve sumukhī hiteṣu bhaginī śaiyyā gatā gāminī ||


rogagrastapariplutesu jananī yā putraratnākarī


trailokye pi na dṛśyate śṛṇu sakhe bharyā samo bāndhavaḥ || śubham ||

|| ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 33r3–9)


Microfilm Details

Reel No. B 378/29

Date of Filming 12-12-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-08-2011

Bibliography