B 378-29 Vivāhavidhi
Manuscript culture infobox
Filmed in: B 378/29
Title: Vivāhavidhi
Dimensions: 25.2 x 11.6 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1810
Acc No.: NAK 4/2108
Remarks:
Reel No. B 378-29
Inventory No. 88662
Title Vivāhavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.6 x 11.2 cm
Binding Hole(s)
Folios 33
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vi.ha. and the lower right-hand margin under the word rāmaḥ
Scribe Devīdatta Śarmā
Date of Copying ŚS 1810 VS 1945
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/2108
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīmanmaṅgalamūrttaye namaḥ ||
atha vivāhamaṃḍapam āha vaśiṣṭhaḥ ||
ṣoḍaśāratnikaṃ kuryāc caturdvāropaśobhitaṃ ||
maṃḍapaṃ toraṇair yuktaṃ tatra vedīṃ prakalpayet ||
aṣṭahastaṃ tu racayet maṃḍapaṃ tu dviṣaṭ karaṃ ||
citrāviśākhāśatatārakāśvinī
jyeṣṭhā bharaṇyau śivabhāc catuṣṭayam ||
hitvā prasaṃśāṃ phalatailavedikā
pradānakaṃ kaṃḍanamaṃḍapādikam ||
tatra kanyā hastena ṣoḍaśahastaṃ maṇḍapaṃ || (fol. 1v1–6)
End
oṃ mūrddhānaṃ divo ʼaratiṃ pṛthivyā vaiśvānaramṛta ʼājātam agnim ||
kavi guṃ samrājam atithiṃ janānām āsannā pātram janayanta devāḥ svāhā || tata śruveṇa bhasmāni
dakṣiṇakarānāmikāgṛhītabhasmanā || oṃ tryāyuṣam jamadagne iti lalāṭe || oṃ kaśyapasya tryāyuṣam
iti grīvāyāṃ || oṃ yaddeveṣu tryāyuṣam iti dakṣiṇabāhumūle || oṃ tanno astu tryāyuṣam iti hṛdi || iti
tryātyuṣaṃ kuryāt || anenaivakrameṇa baddhvā ʼpi tatra tanno sthāne tatte iti viśeṣaḥ || || (fol. 32v7–33r3)
Colophon
iti vivāhacaturthīkarma samāptaṃ || || devapattananagarāt paścima śrīśāke 18 || 10 || samvat
|| 19 || 45 || sāla miti vaiśāṣa vadi 30 roja || 6 || śubham || śrīcandravināyakāya namaḥ || likhitaṃ
devīdattaśarmaṇā śubhaṃ || ||
ādau dharmadharā kutuṃbabharaṇī kṣīṇe sahāgāminī
sadbhāve sumukhī hiteṣu bhaginī śaiyyā gatā gāminī ||
rogagrastapariplutesu jananī yā putraratnākarī
trailokye pi na dṛśyate śṛṇu sakhe bharyā samo bāndhavaḥ || śubham ||
|| ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 33r3–9)
Microfilm Details
Reel No. B 378/29
Date of Filming 12-12-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 12-08-2011
Bibliography